Declension table of ?aṇṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeaṇṭhyamānaḥ aṇṭhyamānau aṇṭhyamānāḥ
Vocativeaṇṭhyamāna aṇṭhyamānau aṇṭhyamānāḥ
Accusativeaṇṭhyamānam aṇṭhyamānau aṇṭhyamānān
Instrumentalaṇṭhyamānena aṇṭhyamānābhyām aṇṭhyamānaiḥ aṇṭhyamānebhiḥ
Dativeaṇṭhyamānāya aṇṭhyamānābhyām aṇṭhyamānebhyaḥ
Ablativeaṇṭhyamānāt aṇṭhyamānābhyām aṇṭhyamānebhyaḥ
Genitiveaṇṭhyamānasya aṇṭhyamānayoḥ aṇṭhyamānānām
Locativeaṇṭhyamāne aṇṭhyamānayoḥ aṇṭhyamāneṣu

Compound aṇṭhyamāna -

Adverb -aṇṭhyamānam -aṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria