Declension table of ?aṇṭhitavyā

Deva

FeminineSingularDualPlural
Nominativeaṇṭhitavyā aṇṭhitavye aṇṭhitavyāḥ
Vocativeaṇṭhitavye aṇṭhitavye aṇṭhitavyāḥ
Accusativeaṇṭhitavyām aṇṭhitavye aṇṭhitavyāḥ
Instrumentalaṇṭhitavyayā aṇṭhitavyābhyām aṇṭhitavyābhiḥ
Dativeaṇṭhitavyāyai aṇṭhitavyābhyām aṇṭhitavyābhyaḥ
Ablativeaṇṭhitavyāyāḥ aṇṭhitavyābhyām aṇṭhitavyābhyaḥ
Genitiveaṇṭhitavyāyāḥ aṇṭhitavyayoḥ aṇṭhitavyānām
Locativeaṇṭhitavyāyām aṇṭhitavyayoḥ aṇṭhitavyāsu

Adverb -aṇṭhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria