Declension table of ?aṇṭhitavya

Deva

NeuterSingularDualPlural
Nominativeaṇṭhitavyam aṇṭhitavye aṇṭhitavyāni
Vocativeaṇṭhitavya aṇṭhitavye aṇṭhitavyāni
Accusativeaṇṭhitavyam aṇṭhitavye aṇṭhitavyāni
Instrumentalaṇṭhitavyena aṇṭhitavyābhyām aṇṭhitavyaiḥ
Dativeaṇṭhitavyāya aṇṭhitavyābhyām aṇṭhitavyebhyaḥ
Ablativeaṇṭhitavyāt aṇṭhitavyābhyām aṇṭhitavyebhyaḥ
Genitiveaṇṭhitavyasya aṇṭhitavyayoḥ aṇṭhitavyānām
Locativeaṇṭhitavye aṇṭhitavyayoḥ aṇṭhitavyeṣu

Compound aṇṭhitavya -

Adverb -aṇṭhitavyam -aṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria