Declension table of ?aṇṭhitavya

Deva

MasculineSingularDualPlural
Nominativeaṇṭhitavyaḥ aṇṭhitavyau aṇṭhitavyāḥ
Vocativeaṇṭhitavya aṇṭhitavyau aṇṭhitavyāḥ
Accusativeaṇṭhitavyam aṇṭhitavyau aṇṭhitavyān
Instrumentalaṇṭhitavyena aṇṭhitavyābhyām aṇṭhitavyaiḥ aṇṭhitavyebhiḥ
Dativeaṇṭhitavyāya aṇṭhitavyābhyām aṇṭhitavyebhyaḥ
Ablativeaṇṭhitavyāt aṇṭhitavyābhyām aṇṭhitavyebhyaḥ
Genitiveaṇṭhitavyasya aṇṭhitavyayoḥ aṇṭhitavyānām
Locativeaṇṭhitavye aṇṭhitavyayoḥ aṇṭhitavyeṣu

Compound aṇṭhitavya -

Adverb -aṇṭhitavyam -aṇṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria