Declension table of ?aṇṭhitavatī

Deva

FeminineSingularDualPlural
Nominativeaṇṭhitavatī aṇṭhitavatyau aṇṭhitavatyaḥ
Vocativeaṇṭhitavati aṇṭhitavatyau aṇṭhitavatyaḥ
Accusativeaṇṭhitavatīm aṇṭhitavatyau aṇṭhitavatīḥ
Instrumentalaṇṭhitavatyā aṇṭhitavatībhyām aṇṭhitavatībhiḥ
Dativeaṇṭhitavatyai aṇṭhitavatībhyām aṇṭhitavatībhyaḥ
Ablativeaṇṭhitavatyāḥ aṇṭhitavatībhyām aṇṭhitavatībhyaḥ
Genitiveaṇṭhitavatyāḥ aṇṭhitavatyoḥ aṇṭhitavatīnām
Locativeaṇṭhitavatyām aṇṭhitavatyoḥ aṇṭhitavatīṣu

Compound aṇṭhitavati - aṇṭhitavatī -

Adverb -aṇṭhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria