Declension table of ?aṇṭhitavat

Deva

NeuterSingularDualPlural
Nominativeaṇṭhitavat aṇṭhitavantī aṇṭhitavatī aṇṭhitavanti
Vocativeaṇṭhitavat aṇṭhitavantī aṇṭhitavatī aṇṭhitavanti
Accusativeaṇṭhitavat aṇṭhitavantī aṇṭhitavatī aṇṭhitavanti
Instrumentalaṇṭhitavatā aṇṭhitavadbhyām aṇṭhitavadbhiḥ
Dativeaṇṭhitavate aṇṭhitavadbhyām aṇṭhitavadbhyaḥ
Ablativeaṇṭhitavataḥ aṇṭhitavadbhyām aṇṭhitavadbhyaḥ
Genitiveaṇṭhitavataḥ aṇṭhitavatoḥ aṇṭhitavatām
Locativeaṇṭhitavati aṇṭhitavatoḥ aṇṭhitavatsu

Adverb -aṇṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria