Declension table of ?aṇṭhitā

Deva

FeminineSingularDualPlural
Nominativeaṇṭhitā aṇṭhite aṇṭhitāḥ
Vocativeaṇṭhite aṇṭhite aṇṭhitāḥ
Accusativeaṇṭhitām aṇṭhite aṇṭhitāḥ
Instrumentalaṇṭhitayā aṇṭhitābhyām aṇṭhitābhiḥ
Dativeaṇṭhitāyai aṇṭhitābhyām aṇṭhitābhyaḥ
Ablativeaṇṭhitāyāḥ aṇṭhitābhyām aṇṭhitābhyaḥ
Genitiveaṇṭhitāyāḥ aṇṭhitayoḥ aṇṭhitānām
Locativeaṇṭhitāyām aṇṭhitayoḥ aṇṭhitāsu

Adverb -aṇṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria