Declension table of ?aṇṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṇṭhiṣyat aṇṭhiṣyantī aṇṭhiṣyatī aṇṭhiṣyanti
Vocativeaṇṭhiṣyat aṇṭhiṣyantī aṇṭhiṣyatī aṇṭhiṣyanti
Accusativeaṇṭhiṣyat aṇṭhiṣyantī aṇṭhiṣyatī aṇṭhiṣyanti
Instrumentalaṇṭhiṣyatā aṇṭhiṣyadbhyām aṇṭhiṣyadbhiḥ
Dativeaṇṭhiṣyate aṇṭhiṣyadbhyām aṇṭhiṣyadbhyaḥ
Ablativeaṇṭhiṣyataḥ aṇṭhiṣyadbhyām aṇṭhiṣyadbhyaḥ
Genitiveaṇṭhiṣyataḥ aṇṭhiṣyatoḥ aṇṭhiṣyatām
Locativeaṇṭhiṣyati aṇṭhiṣyatoḥ aṇṭhiṣyatsu

Adverb -aṇṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria