Declension table of ?aṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṇṭhiṣyan aṇṭhiṣyantau aṇṭhiṣyantaḥ
Vocativeaṇṭhiṣyan aṇṭhiṣyantau aṇṭhiṣyantaḥ
Accusativeaṇṭhiṣyantam aṇṭhiṣyantau aṇṭhiṣyataḥ
Instrumentalaṇṭhiṣyatā aṇṭhiṣyadbhyām aṇṭhiṣyadbhiḥ
Dativeaṇṭhiṣyate aṇṭhiṣyadbhyām aṇṭhiṣyadbhyaḥ
Ablativeaṇṭhiṣyataḥ aṇṭhiṣyadbhyām aṇṭhiṣyadbhyaḥ
Genitiveaṇṭhiṣyataḥ aṇṭhiṣyatoḥ aṇṭhiṣyatām
Locativeaṇṭhiṣyati aṇṭhiṣyatoḥ aṇṭhiṣyatsu

Compound aṇṭhiṣyat -

Adverb -aṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria