Declension table of ?aṇṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṇṭhiṣyamāṇā aṇṭhiṣyamāṇe aṇṭhiṣyamāṇāḥ
Vocativeaṇṭhiṣyamāṇe aṇṭhiṣyamāṇe aṇṭhiṣyamāṇāḥ
Accusativeaṇṭhiṣyamāṇām aṇṭhiṣyamāṇe aṇṭhiṣyamāṇāḥ
Instrumentalaṇṭhiṣyamāṇayā aṇṭhiṣyamāṇābhyām aṇṭhiṣyamāṇābhiḥ
Dativeaṇṭhiṣyamāṇāyai aṇṭhiṣyamāṇābhyām aṇṭhiṣyamāṇābhyaḥ
Ablativeaṇṭhiṣyamāṇāyāḥ aṇṭhiṣyamāṇābhyām aṇṭhiṣyamāṇābhyaḥ
Genitiveaṇṭhiṣyamāṇāyāḥ aṇṭhiṣyamāṇayoḥ aṇṭhiṣyamāṇānām
Locativeaṇṭhiṣyamāṇāyām aṇṭhiṣyamāṇayoḥ aṇṭhiṣyamāṇāsu

Adverb -aṇṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria