Declension table of ?aṇṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṇṭhiṣyamāṇam aṇṭhiṣyamāṇe aṇṭhiṣyamāṇāni
Vocativeaṇṭhiṣyamāṇa aṇṭhiṣyamāṇe aṇṭhiṣyamāṇāni
Accusativeaṇṭhiṣyamāṇam aṇṭhiṣyamāṇe aṇṭhiṣyamāṇāni
Instrumentalaṇṭhiṣyamāṇena aṇṭhiṣyamāṇābhyām aṇṭhiṣyamāṇaiḥ
Dativeaṇṭhiṣyamāṇāya aṇṭhiṣyamāṇābhyām aṇṭhiṣyamāṇebhyaḥ
Ablativeaṇṭhiṣyamāṇāt aṇṭhiṣyamāṇābhyām aṇṭhiṣyamāṇebhyaḥ
Genitiveaṇṭhiṣyamāṇasya aṇṭhiṣyamāṇayoḥ aṇṭhiṣyamāṇānām
Locativeaṇṭhiṣyamāṇe aṇṭhiṣyamāṇayoḥ aṇṭhiṣyamāṇeṣu

Compound aṇṭhiṣyamāṇa -

Adverb -aṇṭhiṣyamāṇam -aṇṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria