Declension table of ?aṇṭhat

Deva

NeuterSingularDualPlural
Nominativeaṇṭhat aṇṭhantī aṇṭhatī aṇṭhanti
Vocativeaṇṭhat aṇṭhantī aṇṭhatī aṇṭhanti
Accusativeaṇṭhat aṇṭhantī aṇṭhatī aṇṭhanti
Instrumentalaṇṭhatā aṇṭhadbhyām aṇṭhadbhiḥ
Dativeaṇṭhate aṇṭhadbhyām aṇṭhadbhyaḥ
Ablativeaṇṭhataḥ aṇṭhadbhyām aṇṭhadbhyaḥ
Genitiveaṇṭhataḥ aṇṭhatoḥ aṇṭhatām
Locativeaṇṭhati aṇṭhatoḥ aṇṭhatsu

Adverb -aṇṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria