Declension table of ?aṇṭhantī

Deva

FeminineSingularDualPlural
Nominativeaṇṭhantī aṇṭhantyau aṇṭhantyaḥ
Vocativeaṇṭhanti aṇṭhantyau aṇṭhantyaḥ
Accusativeaṇṭhantīm aṇṭhantyau aṇṭhantīḥ
Instrumentalaṇṭhantyā aṇṭhantībhyām aṇṭhantībhiḥ
Dativeaṇṭhantyai aṇṭhantībhyām aṇṭhantībhyaḥ
Ablativeaṇṭhantyāḥ aṇṭhantībhyām aṇṭhantībhyaḥ
Genitiveaṇṭhantyāḥ aṇṭhantyoḥ aṇṭhantīnām
Locativeaṇṭhantyām aṇṭhantyoḥ aṇṭhantīṣu

Compound aṇṭhanti - aṇṭhantī -

Adverb -aṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria