Declension table of ?aṇṭhanīyā

Deva

FeminineSingularDualPlural
Nominativeaṇṭhanīyā aṇṭhanīye aṇṭhanīyāḥ
Vocativeaṇṭhanīye aṇṭhanīye aṇṭhanīyāḥ
Accusativeaṇṭhanīyām aṇṭhanīye aṇṭhanīyāḥ
Instrumentalaṇṭhanīyayā aṇṭhanīyābhyām aṇṭhanīyābhiḥ
Dativeaṇṭhanīyāyai aṇṭhanīyābhyām aṇṭhanīyābhyaḥ
Ablativeaṇṭhanīyāyāḥ aṇṭhanīyābhyām aṇṭhanīyābhyaḥ
Genitiveaṇṭhanīyāyāḥ aṇṭhanīyayoḥ aṇṭhanīyānām
Locativeaṇṭhanīyāyām aṇṭhanīyayoḥ aṇṭhanīyāsu

Adverb -aṇṭhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria