Declension table of ?aṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeaṇṭhanīyaḥ aṇṭhanīyau aṇṭhanīyāḥ
Vocativeaṇṭhanīya aṇṭhanīyau aṇṭhanīyāḥ
Accusativeaṇṭhanīyam aṇṭhanīyau aṇṭhanīyān
Instrumentalaṇṭhanīyena aṇṭhanīyābhyām aṇṭhanīyaiḥ aṇṭhanīyebhiḥ
Dativeaṇṭhanīyāya aṇṭhanīyābhyām aṇṭhanīyebhyaḥ
Ablativeaṇṭhanīyāt aṇṭhanīyābhyām aṇṭhanīyebhyaḥ
Genitiveaṇṭhanīyasya aṇṭhanīyayoḥ aṇṭhanīyānām
Locativeaṇṭhanīye aṇṭhanīyayoḥ aṇṭhanīyeṣu

Compound aṇṭhanīya -

Adverb -aṇṭhanīyam -aṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria