Declension table of ?aṇṭhamāna

Deva

NeuterSingularDualPlural
Nominativeaṇṭhamānam aṇṭhamāne aṇṭhamānāni
Vocativeaṇṭhamāna aṇṭhamāne aṇṭhamānāni
Accusativeaṇṭhamānam aṇṭhamāne aṇṭhamānāni
Instrumentalaṇṭhamānena aṇṭhamānābhyām aṇṭhamānaiḥ
Dativeaṇṭhamānāya aṇṭhamānābhyām aṇṭhamānebhyaḥ
Ablativeaṇṭhamānāt aṇṭhamānābhyām aṇṭhamānebhyaḥ
Genitiveaṇṭhamānasya aṇṭhamānayoḥ aṇṭhamānānām
Locativeaṇṭhamāne aṇṭhamānayoḥ aṇṭhamāneṣu

Compound aṇṭhamāna -

Adverb -aṇṭhamānam -aṇṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria