Declension table of aṇḍaja

Deva

NeuterSingularDualPlural
Nominativeaṇḍajam aṇḍaje aṇḍajāni
Vocativeaṇḍaja aṇḍaje aṇḍajāni
Accusativeaṇḍajam aṇḍaje aṇḍajāni
Instrumentalaṇḍajena aṇḍajābhyām aṇḍajaiḥ
Dativeaṇḍajāya aṇḍajābhyām aṇḍajebhyaḥ
Ablativeaṇḍajāt aṇḍajābhyām aṇḍajebhyaḥ
Genitiveaṇḍajasya aṇḍajayoḥ aṇḍajānām
Locativeaṇḍaje aṇḍajayoḥ aṇḍajeṣu

Compound aṇḍaja -

Adverb -aṇḍajam -aṇḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria