Declension table of ?aṇḍadhara

Deva

MasculineSingularDualPlural
Nominativeaṇḍadharaḥ aṇḍadharau aṇḍadharāḥ
Vocativeaṇḍadhara aṇḍadharau aṇḍadharāḥ
Accusativeaṇḍadharam aṇḍadharau aṇḍadharān
Instrumentalaṇḍadhareṇa aṇḍadharābhyām aṇḍadharaiḥ aṇḍadharebhiḥ
Dativeaṇḍadharāya aṇḍadharābhyām aṇḍadharebhyaḥ
Ablativeaṇḍadharāt aṇḍadharābhyām aṇḍadharebhyaḥ
Genitiveaṇḍadharasya aṇḍadharayoḥ aṇḍadharāṇām
Locativeaṇḍadhare aṇḍadharayoḥ aṇḍadhareṣu

Compound aṇḍadhara -

Adverb -aṇḍadharam -aṇḍadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria