Declension table of aṇḍadala

Deva

MasculineSingularDualPlural
Nominativeaṇḍadalaḥ aṇḍadalau aṇḍadalāḥ
Vocativeaṇḍadala aṇḍadalau aṇḍadalāḥ
Accusativeaṇḍadalam aṇḍadalau aṇḍadalān
Instrumentalaṇḍadalena aṇḍadalābhyām aṇḍadalaiḥ aṇḍadalebhiḥ
Dativeaṇḍadalāya aṇḍadalābhyām aṇḍadalebhyaḥ
Ablativeaṇḍadalāt aṇḍadalābhyām aṇḍadalebhyaḥ
Genitiveaṇḍadalasya aṇḍadalayoḥ aṇḍadalānām
Locativeaṇḍadale aṇḍadalayoḥ aṇḍadaleṣu

Compound aṇḍadala -

Adverb -aṇḍadalam -aṇḍadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria