Declension table of ?aṃśya

Deva

NeuterSingularDualPlural
Nominativeaṃśyam aṃśye aṃśyāni
Vocativeaṃśya aṃśye aṃśyāni
Accusativeaṃśyam aṃśye aṃśyāni
Instrumentalaṃśyena aṃśyābhyām aṃśyaiḥ
Dativeaṃśyāya aṃśyābhyām aṃśyebhyaḥ
Ablativeaṃśyāt aṃśyābhyām aṃśyebhyaḥ
Genitiveaṃśyasya aṃśyayoḥ aṃśyānām
Locativeaṃśye aṃśyayoḥ aṃśyeṣu

Compound aṃśya -

Adverb -aṃśyam -aṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria