Declension table of aṃśumat

Deva

MasculineSingularDualPlural
Nominativeaṃśumān aṃśumantau aṃśumantaḥ
Vocativeaṃśuman aṃśumantau aṃśumantaḥ
Accusativeaṃśumantam aṃśumantau aṃśumataḥ
Instrumentalaṃśumatā aṃśumadbhyām aṃśumadbhiḥ
Dativeaṃśumate aṃśumadbhyām aṃśumadbhyaḥ
Ablativeaṃśumataḥ aṃśumadbhyām aṃśumadbhyaḥ
Genitiveaṃśumataḥ aṃśumatoḥ aṃśumatām
Locativeaṃśumati aṃśumatoḥ aṃśumatsu

Compound aṃśumat -

Adverb -aṃśumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria