Declension table of aṃśuka

Deva

NeuterSingularDualPlural
Nominativeaṃśukam aṃśuke aṃśukāni
Vocativeaṃśuka aṃśuke aṃśukāni
Accusativeaṃśukam aṃśuke aṃśukāni
Instrumentalaṃśukena aṃśukābhyām aṃśukaiḥ
Dativeaṃśukāya aṃśukābhyām aṃśukebhyaḥ
Ablativeaṃśukāt aṃśukābhyām aṃśukebhyaḥ
Genitiveaṃśukasya aṃśukayoḥ aṃśukānām
Locativeaṃśuke aṃśukayoḥ aṃśukeṣu

Compound aṃśuka -

Adverb -aṃśukam -aṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria