Declension table of aṃśu

Deva

MasculineSingularDualPlural
Nominativeaṃśuḥ aṃśū aṃśavaḥ
Vocativeaṃśo aṃśū aṃśavaḥ
Accusativeaṃśum aṃśū aṃśūn
Instrumentalaṃśunā aṃśubhyām aṃśubhiḥ
Dativeaṃśave aṃśubhyām aṃśubhyaḥ
Ablativeaṃśoḥ aṃśubhyām aṃśubhyaḥ
Genitiveaṃśoḥ aṃśvoḥ aṃśūnām
Locativeaṃśau aṃśvoḥ aṃśuṣu

Compound aṃśu -

Adverb -aṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria