Declension table of ?aṃśitavatī

Deva

FeminineSingularDualPlural
Nominativeaṃśitavatī aṃśitavatyau aṃśitavatyaḥ
Vocativeaṃśitavati aṃśitavatyau aṃśitavatyaḥ
Accusativeaṃśitavatīm aṃśitavatyau aṃśitavatīḥ
Instrumentalaṃśitavatyā aṃśitavatībhyām aṃśitavatībhiḥ
Dativeaṃśitavatyai aṃśitavatībhyām aṃśitavatībhyaḥ
Ablativeaṃśitavatyāḥ aṃśitavatībhyām aṃśitavatībhyaḥ
Genitiveaṃśitavatyāḥ aṃśitavatyoḥ aṃśitavatīnām
Locativeaṃśitavatyām aṃśitavatyoḥ aṃśitavatīṣu

Compound aṃśitavati - aṃśitavatī -

Adverb -aṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria