Declension table of ?aṃśitavat

Deva

NeuterSingularDualPlural
Nominativeaṃśitavat aṃśitavantī aṃśitavatī aṃśitavanti
Vocativeaṃśitavat aṃśitavantī aṃśitavatī aṃśitavanti
Accusativeaṃśitavat aṃśitavantī aṃśitavatī aṃśitavanti
Instrumentalaṃśitavatā aṃśitavadbhyām aṃśitavadbhiḥ
Dativeaṃśitavate aṃśitavadbhyām aṃśitavadbhyaḥ
Ablativeaṃśitavataḥ aṃśitavadbhyām aṃśitavadbhyaḥ
Genitiveaṃśitavataḥ aṃśitavatoḥ aṃśitavatām
Locativeaṃśitavati aṃśitavatoḥ aṃśitavatsu

Adverb -aṃśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria