Declension table of ?aṃśitavat

Deva

MasculineSingularDualPlural
Nominativeaṃśitavān aṃśitavantau aṃśitavantaḥ
Vocativeaṃśitavan aṃśitavantau aṃśitavantaḥ
Accusativeaṃśitavantam aṃśitavantau aṃśitavataḥ
Instrumentalaṃśitavatā aṃśitavadbhyām aṃśitavadbhiḥ
Dativeaṃśitavate aṃśitavadbhyām aṃśitavadbhyaḥ
Ablativeaṃśitavataḥ aṃśitavadbhyām aṃśitavadbhyaḥ
Genitiveaṃśitavataḥ aṃśitavatoḥ aṃśitavatām
Locativeaṃśitavati aṃśitavatoḥ aṃśitavatsu

Compound aṃśitavat -

Adverb -aṃśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria