Declension table of ?aṃśitā

Deva

FeminineSingularDualPlural
Nominativeaṃśitā aṃśite aṃśitāḥ
Vocativeaṃśite aṃśite aṃśitāḥ
Accusativeaṃśitām aṃśite aṃśitāḥ
Instrumentalaṃśitayā aṃśitābhyām aṃśitābhiḥ
Dativeaṃśitāyai aṃśitābhyām aṃśitābhyaḥ
Ablativeaṃśitāyāḥ aṃśitābhyām aṃśitābhyaḥ
Genitiveaṃśitāyāḥ aṃśitayoḥ aṃśitānām
Locativeaṃśitāyām aṃśitayoḥ aṃśitāsu

Adverb -aṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria