Declension table of ?aṃśita

Deva

MasculineSingularDualPlural
Nominativeaṃśitaḥ aṃśitau aṃśitāḥ
Vocativeaṃśita aṃśitau aṃśitāḥ
Accusativeaṃśitam aṃśitau aṃśitān
Instrumentalaṃśitena aṃśitābhyām aṃśitaiḥ aṃśitebhiḥ
Dativeaṃśitāya aṃśitābhyām aṃśitebhyaḥ
Ablativeaṃśitāt aṃśitābhyām aṃśitebhyaḥ
Genitiveaṃśitasya aṃśitayoḥ aṃśitānām
Locativeaṃśite aṃśitayoḥ aṃśiteṣu

Compound aṃśita -

Adverb -aṃśitam -aṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria