Declension table of ?aṃśikā

Deva

FeminineSingularDualPlural
Nominativeaṃśikā aṃśike aṃśikāḥ
Vocativeaṃśike aṃśike aṃśikāḥ
Accusativeaṃśikām aṃśike aṃśikāḥ
Instrumentalaṃśikayā aṃśikābhyām aṃśikābhiḥ
Dativeaṃśikāyai aṃśikābhyām aṃśikābhyaḥ
Ablativeaṃśikāyāḥ aṃśikābhyām aṃśikābhyaḥ
Genitiveaṃśikāyāḥ aṃśikayoḥ aṃśikānām
Locativeaṃśikāyām aṃśikayoḥ aṃśikāsu

Adverb -aṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria