Declension table of ?aṃśayitavyā

Deva

FeminineSingularDualPlural
Nominativeaṃśayitavyā aṃśayitavye aṃśayitavyāḥ
Vocativeaṃśayitavye aṃśayitavye aṃśayitavyāḥ
Accusativeaṃśayitavyām aṃśayitavye aṃśayitavyāḥ
Instrumentalaṃśayitavyayā aṃśayitavyābhyām aṃśayitavyābhiḥ
Dativeaṃśayitavyāyai aṃśayitavyābhyām aṃśayitavyābhyaḥ
Ablativeaṃśayitavyāyāḥ aṃśayitavyābhyām aṃśayitavyābhyaḥ
Genitiveaṃśayitavyāyāḥ aṃśayitavyayoḥ aṃśayitavyānām
Locativeaṃśayitavyāyām aṃśayitavyayoḥ aṃśayitavyāsu

Adverb -aṃśayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria