Declension table of ?aṃśayitavya

Deva

NeuterSingularDualPlural
Nominativeaṃśayitavyam aṃśayitavye aṃśayitavyāni
Vocativeaṃśayitavya aṃśayitavye aṃśayitavyāni
Accusativeaṃśayitavyam aṃśayitavye aṃśayitavyāni
Instrumentalaṃśayitavyena aṃśayitavyābhyām aṃśayitavyaiḥ
Dativeaṃśayitavyāya aṃśayitavyābhyām aṃśayitavyebhyaḥ
Ablativeaṃśayitavyāt aṃśayitavyābhyām aṃśayitavyebhyaḥ
Genitiveaṃśayitavyasya aṃśayitavyayoḥ aṃśayitavyānām
Locativeaṃśayitavye aṃśayitavyayoḥ aṃśayitavyeṣu

Compound aṃśayitavya -

Adverb -aṃśayitavyam -aṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria