Declension table of ?aṃśayiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṃśayiṣyat aṃśayiṣyantī aṃśayiṣyatī aṃśayiṣyanti
Vocativeaṃśayiṣyat aṃśayiṣyantī aṃśayiṣyatī aṃśayiṣyanti
Accusativeaṃśayiṣyat aṃśayiṣyantī aṃśayiṣyatī aṃśayiṣyanti
Instrumentalaṃśayiṣyatā aṃśayiṣyadbhyām aṃśayiṣyadbhiḥ
Dativeaṃśayiṣyate aṃśayiṣyadbhyām aṃśayiṣyadbhyaḥ
Ablativeaṃśayiṣyataḥ aṃśayiṣyadbhyām aṃśayiṣyadbhyaḥ
Genitiveaṃśayiṣyataḥ aṃśayiṣyatoḥ aṃśayiṣyatām
Locativeaṃśayiṣyati aṃśayiṣyatoḥ aṃśayiṣyatsu

Adverb -aṃśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria