Declension table of ?aṃśayiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṃśayiṣyan aṃśayiṣyantau aṃśayiṣyantaḥ
Vocativeaṃśayiṣyan aṃśayiṣyantau aṃśayiṣyantaḥ
Accusativeaṃśayiṣyantam aṃśayiṣyantau aṃśayiṣyataḥ
Instrumentalaṃśayiṣyatā aṃśayiṣyadbhyām aṃśayiṣyadbhiḥ
Dativeaṃśayiṣyate aṃśayiṣyadbhyām aṃśayiṣyadbhyaḥ
Ablativeaṃśayiṣyataḥ aṃśayiṣyadbhyām aṃśayiṣyadbhyaḥ
Genitiveaṃśayiṣyataḥ aṃśayiṣyatoḥ aṃśayiṣyatām
Locativeaṃśayiṣyati aṃśayiṣyatoḥ aṃśayiṣyatsu

Compound aṃśayiṣyat -

Adverb -aṃśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria