Declension table of ?aṃśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṃśayiṣyamāṇā aṃśayiṣyamāṇe aṃśayiṣyamāṇāḥ
Vocativeaṃśayiṣyamāṇe aṃśayiṣyamāṇe aṃśayiṣyamāṇāḥ
Accusativeaṃśayiṣyamāṇām aṃśayiṣyamāṇe aṃśayiṣyamāṇāḥ
Instrumentalaṃśayiṣyamāṇayā aṃśayiṣyamāṇābhyām aṃśayiṣyamāṇābhiḥ
Dativeaṃśayiṣyamāṇāyai aṃśayiṣyamāṇābhyām aṃśayiṣyamāṇābhyaḥ
Ablativeaṃśayiṣyamāṇāyāḥ aṃśayiṣyamāṇābhyām aṃśayiṣyamāṇābhyaḥ
Genitiveaṃśayiṣyamāṇāyāḥ aṃśayiṣyamāṇayoḥ aṃśayiṣyamāṇānām
Locativeaṃśayiṣyamāṇāyām aṃśayiṣyamāṇayoḥ aṃśayiṣyamāṇāsu

Adverb -aṃśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria