Declension table of ?aṃśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṃśayiṣyamāṇaḥ aṃśayiṣyamāṇau aṃśayiṣyamāṇāḥ
Vocativeaṃśayiṣyamāṇa aṃśayiṣyamāṇau aṃśayiṣyamāṇāḥ
Accusativeaṃśayiṣyamāṇam aṃśayiṣyamāṇau aṃśayiṣyamāṇān
Instrumentalaṃśayiṣyamāṇena aṃśayiṣyamāṇābhyām aṃśayiṣyamāṇaiḥ aṃśayiṣyamāṇebhiḥ
Dativeaṃśayiṣyamāṇāya aṃśayiṣyamāṇābhyām aṃśayiṣyamāṇebhyaḥ
Ablativeaṃśayiṣyamāṇāt aṃśayiṣyamāṇābhyām aṃśayiṣyamāṇebhyaḥ
Genitiveaṃśayiṣyamāṇasya aṃśayiṣyamāṇayoḥ aṃśayiṣyamāṇānām
Locativeaṃśayiṣyamāṇe aṃśayiṣyamāṇayoḥ aṃśayiṣyamāṇeṣu

Compound aṃśayiṣyamāṇa -

Adverb -aṃśayiṣyamāṇam -aṃśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria