Declension table of ?aṃśayantī

Deva

FeminineSingularDualPlural
Nominativeaṃśayantī aṃśayantyau aṃśayantyaḥ
Vocativeaṃśayanti aṃśayantyau aṃśayantyaḥ
Accusativeaṃśayantīm aṃśayantyau aṃśayantīḥ
Instrumentalaṃśayantyā aṃśayantībhyām aṃśayantībhiḥ
Dativeaṃśayantyai aṃśayantībhyām aṃśayantībhyaḥ
Ablativeaṃśayantyāḥ aṃśayantībhyām aṃśayantībhyaḥ
Genitiveaṃśayantyāḥ aṃśayantyoḥ aṃśayantīnām
Locativeaṃśayantyām aṃśayantyoḥ aṃśayantīṣu

Compound aṃśayanti - aṃśayantī -

Adverb -aṃśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria