Declension table of aṃśavāda

Deva

MasculineSingularDualPlural
Nominativeaṃśavādaḥ aṃśavādau aṃśavādāḥ
Vocativeaṃśavāda aṃśavādau aṃśavādāḥ
Accusativeaṃśavādam aṃśavādau aṃśavādān
Instrumentalaṃśavādena aṃśavādābhyām aṃśavādaiḥ aṃśavādebhiḥ
Dativeaṃśavādāya aṃśavādābhyām aṃśavādebhyaḥ
Ablativeaṃśavādāt aṃśavādābhyām aṃśavādebhyaḥ
Genitiveaṃśavādasya aṃśavādayoḥ aṃśavādānām
Locativeaṃśavāde aṃśavādayoḥ aṃśavādeṣu

Compound aṃśavāda -

Adverb -aṃśavādam -aṃśavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria