Declension table of aṃśaka_2

Deva

MasculineSingularDualPlural
Nominativeaṃśakaḥ aṃśakau aṃśakāḥ
Vocativeaṃśaka aṃśakau aṃśakāḥ
Accusativeaṃśakam aṃśakau aṃśakān
Instrumentalaṃśakena aṃśakābhyām aṃśakaiḥ aṃśakebhiḥ
Dativeaṃśakāya aṃśakābhyām aṃśakebhyaḥ
Ablativeaṃśakāt aṃśakābhyām aṃśakebhyaḥ
Genitiveaṃśakasya aṃśakayoḥ aṃśakānām
Locativeaṃśake aṃśakayoḥ aṃśakeṣu

Compound aṃśaka -

Adverb -aṃśakam -aṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria