Declension table of aṃsala

Deva

NeuterSingularDualPlural
Nominativeaṃsalam aṃsale aṃsalāni
Vocativeaṃsala aṃsale aṃsalāni
Accusativeaṃsalam aṃsale aṃsalāni
Instrumentalaṃsalena aṃsalābhyām aṃsalaiḥ
Dativeaṃsalāya aṃsalābhyām aṃsalebhyaḥ
Ablativeaṃsalāt aṃsalābhyām aṃsalebhyaḥ
Genitiveaṃsalasya aṃsalayoḥ aṃsalānām
Locativeaṃsale aṃsalayoḥ aṃsaleṣu

Compound aṃsala -

Adverb -aṃsalam -aṃsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria