Declension table of aṃhubheda

Deva

MasculineSingularDualPlural
Nominativeaṃhubhedaḥ aṃhubhedau aṃhubhedāḥ
Vocativeaṃhubheda aṃhubhedau aṃhubhedāḥ
Accusativeaṃhubhedam aṃhubhedau aṃhubhedān
Instrumentalaṃhubhedena aṃhubhedābhyām aṃhubhedaiḥ aṃhubhedebhiḥ
Dativeaṃhubhedāya aṃhubhedābhyām aṃhubhedebhyaḥ
Ablativeaṃhubhedāt aṃhubhedābhyām aṃhubhedebhyaḥ
Genitiveaṃhubhedasya aṃhubhedayoḥ aṃhubhedānām
Locativeaṃhubhede aṃhubhedayoḥ aṃhubhedeṣu

Compound aṃhubheda -

Adverb -aṃhubhedam -aṃhubhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria