सुबन्तावली ?अंह्रिस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमाअंह्रिस्कन्धः अंह्रिस्कन्धौ अंह्रिस्कन्धाः
सम्बोधनम्अंह्रिस्कन्ध अंह्रिस्कन्धौ अंह्रिस्कन्धाः
द्वितीयाअंह्रिस्कन्धम् अंह्रिस्कन्धौ अंह्रिस्कन्धान्
तृतीयाअंह्रिस्कन्धेन अंह्रिस्कन्धाभ्याम् अंह्रिस्कन्धैः अंह्रिस्कन्धेभिः
चतुर्थीअंह्रिस्कन्धाय अंह्रिस्कन्धाभ्याम् अंह्रिस्कन्धेभ्यः
पञ्चमीअंह्रिस्कन्धात् अंह्रिस्कन्धाभ्याम् अंह्रिस्कन्धेभ्यः
षष्ठीअंह्रिस्कन्धस्य अंह्रिस्कन्धयोः अंह्रिस्कन्धानाम्
सप्तमीअंह्रिस्कन्धे अंह्रिस्कन्धयोः अंह्रिस्कन्धेषु

समास अंह्रिस्कन्ध

अव्यय ॰अंह्रिस्कन्धम् ॰अंह्रिस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria