Declension table of aṃhīyas

Deva

NeuterSingularDualPlural
Nominativeaṃhīyaḥ aṃhīyasī aṃhīyāṃsi
Vocativeaṃhīyaḥ aṃhīyasī aṃhīyāṃsi
Accusativeaṃhīyaḥ aṃhīyasī aṃhīyāṃsi
Instrumentalaṃhīyasā aṃhīyobhyām aṃhīyobhiḥ
Dativeaṃhīyase aṃhīyobhyām aṃhīyobhyaḥ
Ablativeaṃhīyasaḥ aṃhīyobhyām aṃhīyobhyaḥ
Genitiveaṃhīyasaḥ aṃhīyasoḥ aṃhīyasām
Locativeaṃhīyasi aṃhīyasoḥ aṃhīyaḥsu

Compound aṃhīyas -

Adverb -aṃhīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria