Declension table of aṃhatī

Deva

FeminineSingularDualPlural
Nominativeaṃhatī aṃhatyau aṃhatyaḥ
Vocativeaṃhati aṃhatyau aṃhatyaḥ
Accusativeaṃhatīm aṃhatyau aṃhatīḥ
Instrumentalaṃhatyā aṃhatībhyām aṃhatībhiḥ
Dativeaṃhatyai aṃhatībhyām aṃhatībhyaḥ
Ablativeaṃhatyāḥ aṃhatībhyām aṃhatībhyaḥ
Genitiveaṃhatyāḥ aṃhatyoḥ aṃhatīnām
Locativeaṃhatyām aṃhatyoḥ aṃhatīṣu

Compound aṃhati - aṃhatī -

Adverb -aṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria