Declension table of aṃhati

Deva

FeminineSingularDualPlural
Nominativeaṃhatiḥ aṃhatī aṃhatayaḥ
Vocativeaṃhate aṃhatī aṃhatayaḥ
Accusativeaṃhatim aṃhatī aṃhatīḥ
Instrumentalaṃhatyā aṃhatibhyām aṃhatibhiḥ
Dativeaṃhatyai aṃhataye aṃhatibhyām aṃhatibhyaḥ
Ablativeaṃhatyāḥ aṃhateḥ aṃhatibhyām aṃhatibhyaḥ
Genitiveaṃhatyāḥ aṃhateḥ aṃhatyoḥ aṃhatīnām
Locativeaṃhatyām aṃhatau aṃhatyoḥ aṃhatiṣu

Compound aṃhati -

Adverb -aṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria