Declension table of ?aḍḍyamāna

Deva

NeuterSingularDualPlural
Nominativeaḍḍyamānam aḍḍyamāne aḍḍyamānāni
Vocativeaḍḍyamāna aḍḍyamāne aḍḍyamānāni
Accusativeaḍḍyamānam aḍḍyamāne aḍḍyamānāni
Instrumentalaḍḍyamānena aḍḍyamānābhyām aḍḍyamānaiḥ
Dativeaḍḍyamānāya aḍḍyamānābhyām aḍḍyamānebhyaḥ
Ablativeaḍḍyamānāt aḍḍyamānābhyām aḍḍyamānebhyaḥ
Genitiveaḍḍyamānasya aḍḍyamānayoḥ aḍḍyamānānām
Locativeaḍḍyamāne aḍḍyamānayoḥ aḍḍyamāneṣu

Compound aḍḍyamāna -

Adverb -aḍḍyamānam -aḍḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria