Declension table of ?aḍḍyamāna

Deva

MasculineSingularDualPlural
Nominativeaḍḍyamānaḥ aḍḍyamānau aḍḍyamānāḥ
Vocativeaḍḍyamāna aḍḍyamānau aḍḍyamānāḥ
Accusativeaḍḍyamānam aḍḍyamānau aḍḍyamānān
Instrumentalaḍḍyamānena aḍḍyamānābhyām aḍḍyamānaiḥ aḍḍyamānebhiḥ
Dativeaḍḍyamānāya aḍḍyamānābhyām aḍḍyamānebhyaḥ
Ablativeaḍḍyamānāt aḍḍyamānābhyām aḍḍyamānebhyaḥ
Genitiveaḍḍyamānasya aḍḍyamānayoḥ aḍḍyamānānām
Locativeaḍḍyamāne aḍḍyamānayoḥ aḍḍyamāneṣu

Compound aḍḍyamāna -

Adverb -aḍḍyamānam -aḍḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria