Declension table of ?aḍḍya

Deva

MasculineSingularDualPlural
Nominativeaḍḍyaḥ aḍḍyau aḍḍyāḥ
Vocativeaḍḍya aḍḍyau aḍḍyāḥ
Accusativeaḍḍyam aḍḍyau aḍḍyān
Instrumentalaḍḍyena aḍḍyābhyām aḍḍyaiḥ aḍḍyebhiḥ
Dativeaḍḍyāya aḍḍyābhyām aḍḍyebhyaḥ
Ablativeaḍḍyāt aḍḍyābhyām aḍḍyebhyaḥ
Genitiveaḍḍyasya aḍḍyayoḥ aḍḍyānām
Locativeaḍḍye aḍḍyayoḥ aḍḍyeṣu

Compound aḍḍya -

Adverb -aḍḍyam -aḍḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria