Declension table of ?aḍḍitavya

Deva

NeuterSingularDualPlural
Nominativeaḍḍitavyam aḍḍitavye aḍḍitavyāni
Vocativeaḍḍitavya aḍḍitavye aḍḍitavyāni
Accusativeaḍḍitavyam aḍḍitavye aḍḍitavyāni
Instrumentalaḍḍitavyena aḍḍitavyābhyām aḍḍitavyaiḥ
Dativeaḍḍitavyāya aḍḍitavyābhyām aḍḍitavyebhyaḥ
Ablativeaḍḍitavyāt aḍḍitavyābhyām aḍḍitavyebhyaḥ
Genitiveaḍḍitavyasya aḍḍitavyayoḥ aḍḍitavyānām
Locativeaḍḍitavye aḍḍitavyayoḥ aḍḍitavyeṣu

Compound aḍḍitavya -

Adverb -aḍḍitavyam -aḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria