Declension table of ?aḍḍitavya

Deva

MasculineSingularDualPlural
Nominativeaḍḍitavyaḥ aḍḍitavyau aḍḍitavyāḥ
Vocativeaḍḍitavya aḍḍitavyau aḍḍitavyāḥ
Accusativeaḍḍitavyam aḍḍitavyau aḍḍitavyān
Instrumentalaḍḍitavyena aḍḍitavyābhyām aḍḍitavyaiḥ aḍḍitavyebhiḥ
Dativeaḍḍitavyāya aḍḍitavyābhyām aḍḍitavyebhyaḥ
Ablativeaḍḍitavyāt aḍḍitavyābhyām aḍḍitavyebhyaḥ
Genitiveaḍḍitavyasya aḍḍitavyayoḥ aḍḍitavyānām
Locativeaḍḍitavye aḍḍitavyayoḥ aḍḍitavyeṣu

Compound aḍḍitavya -

Adverb -aḍḍitavyam -aḍḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria