Declension table of ?aḍḍita

Deva

NeuterSingularDualPlural
Nominativeaḍḍitam aḍḍite aḍḍitāni
Vocativeaḍḍita aḍḍite aḍḍitāni
Accusativeaḍḍitam aḍḍite aḍḍitāni
Instrumentalaḍḍitena aḍḍitābhyām aḍḍitaiḥ
Dativeaḍḍitāya aḍḍitābhyām aḍḍitebhyaḥ
Ablativeaḍḍitāt aḍḍitābhyām aḍḍitebhyaḥ
Genitiveaḍḍitasya aḍḍitayoḥ aḍḍitānām
Locativeaḍḍite aḍḍitayoḥ aḍḍiteṣu

Compound aḍḍita -

Adverb -aḍḍitam -aḍḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria